1
मत्ति 9:37-38
Sanskrit New Testament (BSI)
SANSKBSI
येशुः स्वान् शिष्यान् अवदत् “शस्याधिक्यं तु वर्तते, किन्तु शस्यस्य कर्तितारस्तु स्वल्पसंख्यकाः वर्तन्ते। अतः शस्यक्षेत्रस्य स्वामिनं प्रार्थयध्वं, शस्यं कर्तितुम् असौ स्वक्षेत्रे श्रमिकान् प्रेषयतु।”
Bera saman
Njòttu मत्ति 9:37-38
2
मत्ति 9:13
यूयं गत्वा प्रशिक्षध्वम् अस्य वचसः किं तात्पर्यम् - अहं बलिदानं न, दयाम् एव इच्छामि। धर्मात्मनो नैव किन्तु पापात्मनो जनान् मनः परावर्तनार्थम् आह्वातुम् अहम् आगतः अस्मि।”
Njòttu मत्ति 9:13
3
मत्ति 9:36
सर्वान् जनान् विलोक्य येशुः तेषाम् उपरि अदयत्, यतः ते निश्चारकाः अवसन्नाः मेषा इव आसन्।
Njòttu मत्ति 9:36
4
मत्ति 9:12
येशुः एतत् श्रुत्वा तान् अब्रवीत्, “निरामयानां न अपितु सामयानाम् वैद्यः अपेक्षितः।
Njòttu मत्ति 9:12
5
मत्ति 9:35
येशुः सभागेहेषु शिक्षयन्, राज्यस्य शुभसमाचारस्य प्रचारयन्, रोगान्, दौर्बल्यं च अपाकुर्वन्, सर्वेषु नगरेषु ग्रामेषु च अपरिभ्रमत्।
Njòttu मत्ति 9:35
Heim
Biblía
Áætlanir
Myndbönd