1
मार्कः 4:39-40
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
तदा स उत्थाय वायुं तर्जितवान् समुद्रञ्चोक्तवान् शान्तः सुस्थिरश्च भव; ततो वायौ निवृत्तेऽब्धिर्निस्तरङ्गोभूत्। तदा स तानुवाच यूयं कुत एतादृक्शङ्काकुला भवत? किं वो विश्वासो नास्ति?
Konpare
Eksplore मार्कः 4:39-40
2
मार्कः 4:41
तस्मात्तेऽतीवभीताः परस्परं वक्तुमारेभिरे, अहो वायुः सिन्धुश्चास्य निदेशग्राहिणौ कीदृगयं मनुजः।
Eksplore मार्कः 4:41
3
मार्कः 4:38
तदा स नौकाचश्चाद्भागे उपधाने शिरो निधाय निद्रित आसीत् ततस्ते तं जागरयित्वा जगदुः, हे प्रभो, अस्माकं प्राणा यान्ति किमत्र भवतश्चिन्ता नास्ति?
Eksplore मार्कः 4:38
4
मार्कः 4:24
अपरमपि कथितवान् यूयं यद् यद् वाक्यं शृणुथ तत्र सावधाना भवत, यतो यूयं येन परिमाणेन परिमाथ तेनैव परिमाणेन युष्मदर्थमपि परिमास्यते; श्रोतारो यूयं युष्मभ्यमधिकं दास्यते।
Eksplore मार्कः 4:24
5
मार्कः 4:26-27
अनन्तरं स कथितवान् एको लोकः क्षेत्रे बीजान्युप्त्वा जागरणनिद्राभ्यां दिवानिशं गमयति, परन्तु तद्वीजं तस्याज्ञातरूपेणाङ्कुरयति वर्द्धते च
Eksplore मार्कः 4:26-27
6
मार्कः 4:23
यस्य श्रोतुं कर्णौ स्तः स शृणोतु।
Eksplore मार्कः 4:23
Akèy
Bib
Plan yo
Videyo