1
मारकुस 4:39-40
Sanskrit New Testament (BSI)
SANSKBSI
ततो विहाय निद्रां सः वायुम् उच्चैः अतर्जयत्, जलधिं जगाद “शान्तः स्यात् तथा सुस्थिरो भव।” वायुः शशाम, शान्तिः विष्वक् व्यराजत। ततः शिष्यान् अवदत्, “कथं यूयम् इत्थं बिभीत? कथम् अद्यापि युष्माकं मानसे विश्वासः न विद्यते?”
Konpare
Eksplore मारकुस 4:39-40
2
मारकुस 4:41
तदा महाभयग्रस्ताः मिथः सर्वे इदम् अवदन्, को न्वयं पुरुषः यस्य वारिधिः पवनस्तथा, गृहीत्वा शासनं, शान्तौ सुस्थिरौ च बभूवतुः।
Eksplore मारकुस 4:41
3
मारकुस 4:38
येशुः तस्याः नौकायाः पश्चात् उपधानं समालम्ब्य शेते स्म। शिष्याः तं प्रबोध्य प्राहुः, “गुरो! वयं निमज्जामः! किमिदं वीक्ष्य भवतो मनश्चिन्ता न बाधते?”
Eksplore मारकुस 4:38
4
मारकुस 4:24
येशुः तान् उवाच, “यूयं मे वचः ध्यानेन शृणुत । यूयं येन हि मापेन मिमीध्वे तेन एव मापिष्यते परन्तु युष्मदर्थम् दास्यते च ततोऽधिकम्।
Eksplore मारकुस 4:24
5
मारकुस 4:26-27
येशुः तान् अब्रवीद्, “परमेश्वरस्य राज्यं तस्य मनुष्यस्य सदृशम् अस्ति, यः भूमौ बीजानि वपति। रात्रौ सः निद्राति, प्रातः निन्द्रां जहाति च। बीजं प्ररोहति वर्धते च। परं न असौ वेत्ति इदं कथम् जायते।
Eksplore मारकुस 4:26-27
6
मारकुस 4:23
यस्य संश्रोतुं श्रोत्रे, विद्येते, असौ इदं शृणोतु।”
Eksplore मारकुस 4:23
Akèy
Bib
Plan yo
Videyo