YouVersion လိုဂို
ရှာရန် အိုင်ကွန်

mathi.h 2

2
1anantara.m herod sa.mj nake raaj ni raajya.m "saasati yihuudiiyade"sasya baitlehami nagare yii"sau jaatavati ca, katipayaa jyotirvvuda.h puurvvasyaa di"so yiruu"saalamnagara.m sametya kathayamaasu.h,
2yo yihuudiiyaanaa.m raajaa jaatavaan, sa kutraaste? vaya.m puurvvasyaa.m di"si ti.s.thantastadiiyaa.m taarakaam apa"syaama tasmaat ta.m pra.nantum aाgamaama|
3tadaa herod raajaa kathaametaa.m ni"samya yiruu"saalamnagarasthitai.h sarvvamaanavai.h saarddham udvijya
4sarvvaan pradhaanayaajakaan adhyaapakaa.m"sca samaahuuyaaniiya papraccha, khrii.s.ta.h kutra jani.syate?
5tadaa te kathayaamaasu.h, yihuudiiyade"sasya baitlehami nagare, yato bhavi.syadvaadinaa ittha.m likhitamaaste,
6sarvvaabhyo raajadhaaniibhyo yihuudiiyasya niiv.rta.h| he yiihuudiiyade"sasye baitleham tva.m na caavaraa|israayeliiyalokaan me yato ya.h paalayi.syati| taad.rgeko mahaaraajastvanmadhya udbhavi.syatii||
7tadaanii.m herod raajaa taan jyotirvvido gopanam aahuuya saa taarakaa kadaa d.r.s.taabhavat , tad vini"scayaamaasa|
8apara.m taan baitlehama.m prahiitya gaditavaan, yuuya.m yaata, yatnaat ta.m "si"sum anvi.sya tadudde"se praapte mahya.m vaarttaa.m daasyatha, tato mayaapi gatvaa sa pra.na.msyate|
9tadaanii.m raaj na etaad.r"siim aaj naa.m praapya te pratasthire, tata.h puurvvarsyaa.m di"si sthitaistai ryaa taarakaa d.r.s.taa saa taarakaa te.saamagre gatvaa yatra sthaane "si"suuraaste, tasya sthaanasyopari sthagitaa tasyau|
10tad d.r.s.tvaa te mahaananditaa babhuuvu.h,
11tato gehamadhya pravi"sya tasya maatraa mariyamaa saaddha.m ta.m "si"su.m niriik.saya da.n.davad bhuutvaa pra.nemu.h, apara.m sve.saa.m ghanasampatti.m mocayitvaa suvar.na.m kunduru.m gandharama nca tasmai dar"saniiya.m dattavanta.h|
12pa"scaad herod raajasya samiipa.m punarapi gantu.m svapna ii"svare.na ni.siddhaa.h santo .anyena pathaa te nijade"sa.m prati pratasthire|
13anantara.m te.su gatavatmu parame"svarasya duuto yuu.saphe svapne dar"sana.m datvaa jagaada, tvam utthaaya "si"su.m tanmaatara nca g.rhiitvaa misarde"sa.m palaayasva, apara.m yaavadaha.m tubhya.m vaarttaa.m na kathayi.syaami, taavat tatraiva nivasa, yato raajaa herod "si"su.m naa"sayitu.m m.rgayi.syate|
14tadaanii.m yuu.saph utthaaya rajanyaa.m "si"su.m tanmaatara nca g.rhiitvaa misarde"sa.m prati pratasthe,
15gatvaa ca herodo n.rpate rmara.naparyyanta.m tatra de"se nyuvaasa, tena misarde"saadaha.m putra.m svakiiya.m samupaahuuyam| yadetadvacanam ii"svare.na bhavi.syadvaadinaa kathita.m tat saphalamabhuut|
16anantara.m herod jyotirvidbhiraatmaana.m prava ncita.m vij naaya bh.r"sa.m cukopa; apara.m jyotirvvidbhyastena vini"scita.m yad dina.m taddinaad ga.nayitvaa dvitiiyavatsara.m pravi.s.taa yaavanto baalakaa asmin baitlehamnagare tatsiimamadhye caasan, lokaan prahitya taan sarvvaan ghaatayaamaasa|
17ata.h anekasya vilaapasya ninaada: krandanasya ca| "sokena k.rta"sabda"sca raamaayaa.m sa.mni"samyate| svabaalaga.nahetorvai raahel naarii tu rodinii| na manyate prabodhantu yataste naiva manti hi||
18yadetad vacana.m yiriimiyanaamakabhavi.syadvaadinaa kathita.m tat tadaanii.m saphalam abhuut|
19tadanantara.m heredi raajani m.rte parame"svarasya duuto misarde"se svapne dar"sana.m dattvaa yuu.saphe kathitavaan
20tvam utthaaya "si"su.m tanmaatara nca g.rhiitvaa punarapiisraayelo de"sa.m yaahii, ye janaa.h "si"su.m naa"sayitum am.rgayanta, te m.rtavanta.h|
21tadaanii.m sa utthaaya "si"su.m tanmaatara nca g.rhlan israayelde"sam aajagaama|
22kintu yihuudiiyade"se arkhilaayanaama raajakumaaro nijapitu rheroda.h pada.m praapya raajatva.m karotiiti ni"samya tat sthaana.m yaatu.m "sa"nkitavaan, pa"scaat svapna ii"svaraat prabodha.m praapya gaaliilde"sasya prade"saika.m prasthaaya naasarannaama nagara.m gatvaa tatra nyu.sitavaan,
23tena ta.m naasaratiiya.m kathayi.syanti, yadetadvaakya.m bhavi.syadvaadibhiruktta.m tat saphalamabhavat|

လက်ရှိရွေးချယ်ထားမှု

mathi.h 2: SANVE

အရောင်မှတ်ချက်

မျှဝေရန်

ကူးယူ

None

မိမိစက်ကိရိယာအားလုံးတွင် မိမိအရောင်ချယ်သောအရာများကို သိမ်းဆည်းထားလိုပါသလား။ စာရင်းသွင်းပါ (သို့) အကောင့်ဝင်လိုက်ပါ

YouVersion သည် သင့်အတွေ့အကြုံကို စိတ်ကြိုက်ပြင်ဆင်ရန် ကွတ်ကီးများကို အသုံးပြုသည်။ ကျွန်ုပ်တို့၏ဝဘ်ဆိုဒ်ကိုအသုံးပြုခြင်းဖြင့် ကျွန်ုပ်တို့၏ ကိုယ်ရေးကိုယ်တာမူဝါဒတွင်ဖော်ပြထားသည့်အတိုင်း ကျွန်ုပ်တို့၏ cookies အသုံးပြုမှုကို သင်လက်ခံပါသည်။