1
mathiḥ 14:30-31
satyavēdaḥ| Sanskrit Bible (NT) in ISO Script
SANIS
kintu pracaṇḍaṁ pavanaṁ vilōkya bhayāt tōyē maṁktum ārēbhē, tasmād uccaiḥ śabdāyamānaḥ kathitavān, hē prabhō, māmavatu| yīśustatkṣaṇāt karaṁ prasāryya taṁ dharan uktavān, ha stōkapratyayin tvaṁ kutaḥ samaśēthāḥ?
ႏွိုင္းယွဥ္
mathiḥ 14:30-31ရွာေဖြေလ့လာလိုက္ပါ။
2
mathiḥ 14:30
kintu pracaṇḍaṁ pavanaṁ vilōkya bhayāt tōyē maṁktum ārēbhē, tasmād uccaiḥ śabdāyamānaḥ kathitavān, hē prabhō, māmavatu|
mathiḥ 14:30ရွာေဖြေလ့လာလိုက္ပါ။
3
mathiḥ 14:27
tadaiva yīśustānavadat, susthirā bhavata, mā bhaiṣṭa, ēṣō'ham|
mathiḥ 14:27ရွာေဖြေလ့လာလိုက္ပါ။
4
mathiḥ 14:28-29
tataḥ pitara ityuktavān, hē prabhō, yadi bhavānēva, tarhi māṁ bhavatsamīpaṁ yātumājñāpayatu| tataḥ tēnādiṣṭaḥ pitarastaraṇitō'varuhya yīśēाrantikaṁ prāptuṁ tōyōpari vavrāja|
mathiḥ 14:28-29ရွာေဖြေလ့လာလိုက္ပါ။
5
mathiḥ 14:33
tadānīṁ yē taraṇyāmāsan, ta āgatya taṁ praṇabhya kathitavantaḥ, yathārthastvamēvēśvarasutaḥ|
mathiḥ 14:33ရွာေဖြေလ့လာလိုက္ပါ။
6
mathiḥ 14:16-17
kintu yīśustānavādīt, tēṣāṁ gamanē prayōjanaṁ nāsti, yūyamēva tān bhōjayata| tadā tē pratyavadan, asmākamatra pūpapañcakaṁ mīnadvayañcāstē|
mathiḥ 14:16-17ရွာေဖြေလ့လာလိုက္ပါ။
7
mathiḥ 14:18-19
tadānīṁ tēnōktaṁ tāni madantikamānayata| anantaraṁ sa manujān yavasōparyyupavēṣṭum ājñāpayāmāsa; apara tat pūpapañcakaṁ mīnadvayañca gr̥hlan svargaṁ prati nirīkṣyēśvarīyaguṇān anūdya bhaṁktvā śiṣyēbhyō dattavān, śiṣyāśca lōkēbhyō daduḥ|
mathiḥ 14:18-19ရွာေဖြေလ့လာလိုက္ပါ။
8
mathiḥ 14:20
tataḥ sarvvē bhuktvā paritr̥ptavantaḥ, tatastadavaśiṣṭabhakṣyaiḥ pūrṇān dvādaśaḍalakān gr̥hītavantaḥ|
mathiḥ 14:20ရွာေဖြေလ့လာလိုက္ပါ။
ပင္မစာမ်က္ႏွာ
သမၼာက်မ္းစာ
အစီအစဥ္မ်ား
ဗီဒီယိုမ်ား