1
mathiḥ 12:36-37
satyavēdaḥ| Sanskrit Bible (NT) in ISO Script
SANIS
kintvahaṁ yuṣmān vadāmi, manujā yāvantyālasyavacāṁsi vadanti, vicāradinē taduttaramavaśyaṁ dātavyaṁ, yatastvaṁ svīyavacōbhi rniraparādhaḥ svīyavacōbhiśca sāparādhō gaṇiṣyasē|
ႏွိုင္းယွဥ္
mathiḥ 12:36-37ရွာေဖြေလ့လာလိုက္ပါ။
2
mathiḥ 12:34
rē bhujagavaṁśā yūyamasādhavaḥ santaḥ kathaṁ sādhu vākyaṁ vaktuṁ śakṣyatha? yasmād antaḥkaraṇasya pūrṇabhāvānusārād vadanād vacō nirgacchati|
mathiḥ 12:34ရွာေဖြေလ့လာလိုက္ပါ။
3
mathiḥ 12:35
tēna sādhurmānavō'ntaḥkaraṇarūpāt sādhubhāṇḍāgārāt sādhu dravyaṁ nirgamayati, asādhurmānuṣastvasādhubhāṇḍāgārād asādhuvastūni nirgamayati|
mathiḥ 12:35ရွာေဖြေလ့လာလိုက္ပါ။
4
mathiḥ 12:31
ataēva yuṣmānahaṁ vadāmi, manujānāṁ sarvvaprakārapāpānāṁ nindāyāśca marṣaṇaṁ bhavituṁ śaknōti, kintu pavitrasyātmanō viruddhanindāyā marṣaṇaṁ bhavituṁ na śaknōti|
mathiḥ 12:31ရွာေဖြေလ့လာလိုက္ပါ။
5
mathiḥ 12:33
pādapaṁ yadi bhadraṁ vadatha, tarhi tasya phalamapi sādhu vaktavyaṁ, yadi ca pādapaṁ asādhuṁ vadatha, tarhi tasya phalamapyasādhu vaktavyaṁ; yataḥ svīyasvīyaphalēna pādapaḥ paricīyatē|
mathiḥ 12:33ရွာေဖြေလ့လာလိုက္ပါ။
ပင္မစာမ်က္ႏွာ
သမၼာက်မ္းစာ
အစီအစဥ္မ်ား
ဗီဒီယိုမ်ား