1
mathiḥ 10:16
satyavēdaḥ| Sanskrit Bible (NT) in ISO Script
SANIS
paśyata, vr̥kayūthamadhyē mēṣaḥ yathāvistathā yuṣmāna prahiṇōmi, tasmād yūyam ahiriva satarkāḥ kapōtāivāhiṁsakā bhavata|
ႏွိုင္းယွဥ္
mathiḥ 10:16ရွာေဖြေလ့လာလိုက္ပါ။
2
mathiḥ 10:39
yaḥ svaprāṇānavati, sa tān hārayiṣyatē, yastu matkr̥tē svaprāṇān hārayati, sa tānavati|
mathiḥ 10:39ရွာေဖြေလ့လာလိုက္ပါ။
3
mathiḥ 10:28
yē kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tēbhyō mā bhaiṣṭa; yaḥ kāyātmānau nirayē nāśayituṁ, śaknōti, tatō bibhīta|
mathiḥ 10:28ရွာေဖြေလ့လာလိုက္ပါ။
4
mathiḥ 10:38
yaḥ svakruśaṁ gr̥hlan matpaścānnaiti, sēाpi na madarhaḥ|
mathiḥ 10:38ရွာေဖြေလ့လာလိုက္ပါ။
5
mathiḥ 10:32-33
yō manujasākṣānmāmaṅgīkurutē tamahaṁ svargasthatātasākṣādaṅgīkariṣyē| pr̥thvyāmahaṁ śāntiṁ dātumāgata̮iti mānubhavata, śāntiṁ dātuṁ na kintvasiṁ|
mathiḥ 10:32-33ရွာေဖြေလ့လာလိုက္ပါ။
6
mathiḥ 10:8
āmayagrastān svasthān kuruta, kuṣṭhinaḥ pariṣkuruta, mr̥talōkān jīvayata, bhūtān tyājayata, vinā mūlyaṁ yūyam alabhadhvaṁ vinaiva mūlyaṁ viśrāṇayata|
mathiḥ 10:8ရွာေဖြေလ့လာလိုက္ပါ။
7
mathiḥ 10:31
atō mā bibhīta, yūyaṁ bahucaṭakēbhyō bahumūlyāḥ|
mathiḥ 10:31ရွာေဖြေလ့လာလိုက္ပါ။
8
mathiḥ 10:34
pitr̥mātr̥ścaśrūbhiḥ sākaṁ sutasutābadhū rvirōdhayituñcāgatēाsmi|
mathiḥ 10:34ရွာေဖြေလ့လာလိုက္ပါ။
ပင္မစာမ်က္ႏွာ
သမၼာက်မ္းစာ
အစီအစဥ္မ်ား
ဗီဒီယိုမ်ား