1
मत्ति 26:41
Sanskrit New Testament (BSI)
SANSKBSI
जागृत प्रार्थयध्वं च, येन यूयं परीक्षायां न पतिष्यथ। आत्मा तु तत्परः, किन्तु शरीरं तु अति दुर्बलम्।”
ႏွိုင္းယွဥ္
मत्ति 26:41ရွာေဖြေလ့လာလိုက္ပါ။
2
मत्ति 26:38
येशुः शोकाकुलः विषण्णश्च भूत्वा तान् इदम् अब्रवीत्, “मम आत्मा शोकम् आपन्नः मृत्युः मे भविता यथा। यूयम् अत्र तिष्ठत मया सह जाग्रत च।
मत्ति 26:38ရွာေဖြေလ့လာလိုက္ပါ။
3
मत्ति 26:39
किंचित् अग्रे गत्वा भुवि अधोमुखः न्यपतद्, एवं कथयन् प्रार्थनाम् अकरोत्, मत्पितः! चेत् एतत् शक्यम् पानपात्रम् अपसरेत्। तथापि मम इच्छा न, अपितु भवतः इच्छैव पूर्णा भवेत्।”
मत्ति 26:39ရွာေဖြေလ့လာလိုက္ပါ။
4
मत्ति 26:28
एतद् मे रक्तम्, विधानस्य रक्तम्, यत् बहूनां पापमुक्त्यर्थम् विस्राव्यते।”
मत्ति 26:28ရွာေဖြေလ့လာလိုက္ပါ။
5
मत्ति 26:26
तेषु भोजनं कुर्वत्सु येशुः पूपं गृहीतवान्। विधाय धन्यवादान् सः प्रार्थनाम् अकरोत्। ततः सः तं पूपं भड्.क्त्वा, शिष्येभ्यः तं वितीर्य च प्राह, “गृह्णीत, अश्नीत, इदं मे शरीरम्।”
मत्ति 26:26ရွာေဖြေလ့လာလိုက္ပါ။
6
मत्ति 26:27
तदा पानपात्रं स्वे करे कृत्वा धन्यवादस्य प्रार्थनाम् अकरोत्, इदं कथयन् शिष्येभ्यो दत्तवान्, “इदं पिबत
मत्ति 26:27ရွာေဖြေလ့လာလိုက္ပါ။
7
मत्ति 26:40
तदा सः स्वान् शिष्यान् एत्य, तान् निद्रायां दृष्ट्वा, पतरसम् आह, “किं यूयम् एकां घण्टां अपि मया सह जागर्तुम् न अशक्नुत?
मत्ति 26:40ရွာေဖြေလ့လာလိုက္ပါ။
8
मत्ति 26:29
अहं युष्मान् ब्रवीमि - “यावत् अहं पितुः राज्ये युष्माभिः सह नवं रसं न पास्यामि, तावत् इदं द्राक्षारसं पुनः न पास्यामि।”
मत्ति 26:29ရွာေဖြေလ့လာလိုက္ပါ။
9
मत्ति 26:75
तदा पतरसः येशोः तद् वाक्यं सस्मार यत् कुक्कुटध्वनेः पूर्वमेव त्वं त्रिवारं मां न स्वीकरिष्यसि। सः बहिः गत्वा स्फुटम् रोदितुम् आरेभे।
मत्ति 26:75ရွာေဖြေလ့လာလိုက္ပါ။
10
मत्ति 26:46
अतएव उत्तिष्ठत, गच्छामः, मम विश्वासघाती मे समीपम् आगतः अस्ति।
मत्ति 26:46ရွာေဖြေလ့လာလိုက္ပါ။
11
मत्ति 26:52
येशुः मित्रम् आह, “खड्गं कोषे निधेहि, यतः ये खड्गम् उत्तोलयन्ति, ते खड्गैः विनश्यन्ति।
मत्ति 26:52ရွာေဖြေလ့လာလိုက္ပါ။
ပင္မစာမ်က္ႏွာ
သမၼာက်မ္းစာ
အစီအစဥ္မ်ား
ဗီဒီယိုမ်ား