लूका 1

1
प्रस्‍तावना
प्रिय थेओफिलुस!
1-2ये आदितः प्रत्‍यक्षदर्शिनः तथा शुभसंदेशस्‍य सेवकाः आसन्‌, तेभ्‍यः अस्‍मभ्‍यम्‌ या परम्‍परा प्राप्‍ता, तस्‍याः आधारे बहवः मानवाः अस्‍माकं मध्‍ये घटितानाम्‌ घटनानाम्‌ वर्णयितुं प्रयासं कृतवन्‍तः। 3मया अपि आरम्‍भात्‌ सर्वम्‌ एतत्‌ अवधानतः अनुसन्‍धानं कृतम्‌। अतः श्रीमान्‌ थेओफिलुस! भवत्‍कृते अस्‍य सर्वस्‍य वर्णनम्‌ उचितं आसीत्‌ 4येन भवान्‌ अपि बुध्‍येत यत्‌ या शिक्षा भवता प्राप्‍ता सा सत्‍या।
योहनजलसंस्‍कारदातुः जन्‍मनः संदेशः
5यहूदियायाः नृपस्‍य हेरोदेसस्‍य शासने अबीय्‍याहस्‍य दलस्‍य जकर्याहः नामकः एकः याजकः आसीत्‌। तस्‍य पत्‍नी एलीशेबा, हारूनवंशस्‍य आसीत्‌। 6तौ परमेश्‍वरस्‍य दृष्‍टौ धार्मिकौ आस्‍ताम्‌ तौ प्रभोः सर्वासाम्‌ आज्ञानाम्‌ नियमानाम्‌ च निर्दोषेन सह अनुसरणं कुरुतः स्‍म। 7तयोः कापि सन्‍ततिः नासीत्‌, यतः पत्‍नी वन्‍ध्‍या आसीत्‌, तौ वृद्‌धौ अपि संजातौ।
8जकर्याहः नियुक्‍तेः क्रमे याजकस्‍य कार्यम्‌ कुर्वन्‌ आसीत्‌। 9कस्‍मिंश्‍चित्‌ दिवसे याजकानाम्‌ प्रथायाः अनुसारं तस्‍य नाम्‍नि 10पत्रम्‌ निर्गतम्‌ यत्‌ सः प्रभोः मन्‍दिरे धूपं प्रज्‍वलितं कुर्यात्‌। 11धूपप्रज्‍वालयन्‌ समये समस्‍ता जनता बहिः प्रार्थनां कुर्वन्‍ती आसीत्‌। तस्‍मिन्‌ एव समये प्रभोः दूतः धूपवेद्‌याः दक्षिणे अदृश्‍यत। 12जकर्याहः तं दृष्‍ट्‌वा भीत्‍या व्‍याकुलतां गतः; 13परन्‍तु स्‍वर्गदूतः तम्‌ अकथयत्‌, “जकर्याह! मा भयम्‌ आप्‍नुहि। भवतः प्रार्थना श्रुता - तव भार्यायाः एकः पुत्रः भविष्‍यति, तस्‍य नाम योहनः भविष्‍यति। 14भवान्‌ आनन्‍दितः, उल्‍लसितश्‍च भविष्‍यति, तस्‍य जन्‍मनि बहवः जनाः आनन्‍दिताश्‍च भविष्‍यन्‍ति। 15सः प्रभोः दृष्‍टेः महान्‌ भविष्‍यति, द्राक्षारसं मदिरां च न पास्‍यति। मातृगर्भे एव पूतात्‍मना परिपूर्णः भविष्‍यति। 16तस्‍य प्रेरणया अनेके इस्राएलनिवासिनः प्रभौ मतिं विधास्‍यन्‍ति। 17सः पितुः पुत्रस्‍य मेलनं कारयितुम्‌, स्‍वेच्‍छाचारिभ्‍यः धर्मिणाम्‌ सद्‌बुदि्‌धं प्रदातुं, प्रभोः कृते एकां सुयोग्‍यां प्रजां सज्‍जीकर्तुम्‌ एलियाहस्‍य मनोभावेन सामर्थ्‍येन च सम्‍पन्‍नः प्रभोः अग्रदूतः भविष्‍यति।”
18जकर्याहः स्‍वर्गदूतम्‌ अवदत्‌ - “अहं वार्धक्‍येन आपन्‍नः, जाया मे जरया आतुरा, पुत्रः आवयोः सम्‍भवेत्‌ इति कः तव वचने श्रद्धास्‍यति?” 19स्‍वर्गदूतः तम्‌ अब्रवीत्‌-“अहं गब्रिएलः अस्‍मि - परमेश्‍वरस्‍य पुरतः तिष्‍ठामि। तुभ्‍यम्‌ इमं शुभसमाचारं श्रावयितुम्‌ अहं तेन प्रेषितोऽस्‍मि। 20अतः फलप्राप्‍तिं यावत्‌ मूको भविष्‍यसि, यतः मे सत्‍ये वाक्‍ये त्‍वया विश्‍वासः न कृतः।”
21जनता जकर्याहस्‍य प्रतीक्षायाम्‌ चिन्‍तिता आसीत्‌ यत्‌ सः किमर्थम्‌ चिरायते। 22बहिः आगत्‍य सः वक्‍तुं न अशक्‍नोत्‌। तथाविधं तं वीक्ष्‍य जनाः मिथः अवदन्‌ - “अयं दिव्‍यदर्शनं प्राप्‍तः अस्‍ति।” सः इडि्‌.गतैः आत्‍मनः भावान्‌ प्रकटयन्‌ मूकः एव अतिष्‍ठत्‌।
23सेवाकाले समाप्‍ते असौ स्‍वं गृहमागतः। 24कालक्रमेण एलीशबा, तस्‍य भार्या गर्भवती बभूव। सा पत्र्च मासान्‌ यावत्‌ एवं कथयन्‍ती गर्भम्‌ अगूहयत्‌ - 25“एतद्‌ प्रभोः वरदानम्‌ अस्‍ति। समाजे मे कलंकं दूरीकर्तुम्‌ प्रभुर्मयि अदयत।”
प्रभोः जन्‍मनः सन्‍देश
26एलीशबायाः गर्भस्‍य षष्‍ठे मासि स्‍वर्गदूतः गब्रियलः परमेश्‍वरेण गलीलप्रदेशे नासरेतनामके नगरे एकां कुमारिकायां समीपे प्रेषितः। 27यस्‍याः वाग्‍दानं दाऊदस्‍य वंशजस्‍य युसुफनाम्‍ना पुरुषेण सह अभवत्‌। तस्‍याः नाम मेरी आसीत्‌। 28स्‍वर्गदूतः अभ्‍यन्‍तरम्‌ आगत्‍य ताम्‌ उवाच - “भवते प्रणामः प्रभोः कृपापात्रि! प्रभुः त्‍वया सह विद्‌यते।” 29एतैः वचनैः सा भयभीता बभूव, मनसि अचिन्‍तयत्‌, अस्‍य प्रणामस्‍य को अभिप्रायः अस्‍ति। 30तदा स्‍वर्गदूतः ताम्‌ अवदत्‌ - “मा बिभीहि, प्रभुः त्‍वाम्‌ अनुकम्‍पते। 31पश्‍यतु, भवती गर्भम्‌ आप्‍स्‍यति, पुत्रं जनयिष्‍यति। तस्‍य नाम “येशुः” दास्‍यति। 32सः महान्‌ भविष्‍यति, सर्वोच्‍चस्‍य प्रभोः पुत्रः कथयिष्‍यते। प्रभुः परमेश्‍वरः तस्‍मै दाऊदस्‍य सिंहासनं प्रदास्‍यति। 33सः याकूबस्‍य वंशे सदा राज्‍यं करिष्‍यति, तथा तस्‍य राज्‍यस्‍य अन्‍तः न भविष्‍यति।”
34सा बाला स्‍वर्गदूतम्‌ अकथयत्‌, “अयं कथं संभवः? मम तु पुरुषेण सह संसर्गः नास्‍ति।” 35स्‍वर्गदूतः प्रत्‍युतरत्‌ - “पवित्रात्‍मा त्‍वयि अवतरिष्‍यति, तथा सर्वोच्‍चस्‍य प्रभोः शक्‍तेः छाया त्‍वयि पतिष्‍यति। अतः भवत्‍याः यः पुत्रः उत्‍पन्‍नः भविष्‍यति, सः पवित्रः भविष्‍यति तथा परमेश्‍वरस्‍य पुत्रः कथयिष्‍यते। 36पश्‍यतु, वार्धक्‍ये भवत्‍याः कुटुम्‍बिनी एलीशेबा अपि गर्भं धारयति। इदानीं, तस्‍याः या बन्‍ध्‍या अकथयत, गर्भस्‍य षष्‍ठः मासः अस्‍ति। 37यतः परमेश्‍वराय सर्वः संभवः अस्‍ति। 38सा दूतम्‌ अवदत्‌, “पश्‍यतु, अहं प्रभोः दासी अस्‍मि, त्‍वदीयं वचनं मयि पूर्णतां व्रजेत्‌।” स्‍वर्गदूतः तस्‍याः सकाशात्‌ अगच्‍छत्‌।
मेरी एलीशबा च परस्‍परं मिलतः
39तेषु दिवसेषु “मेरी” पर्वतीयप्रदेशे यूदः एकं नगरं प्रति अतिशीघ्रम्‌ अचलत्‌। 40सा जकर्याहस्‍य गृहे प्रविश्‍य एलीशेबाम्‌ अभ्‍यवादयत्‌। 41अभिवादनं श्रुत्‍वा गर्भस्‍थितः बालः अपि उत्‍प्‍लुतवान्‌। पवित्रात्‍मना पूर्णतामागत्‍य एलीशेबा उच्‍चस्‍वरेण अवदत्‌, 42“भवती नारीणां धन्‍या वर्तते, तथा धन्‍यः वर्तते भवत्‍याः गर्भस्‍य फलम्‌! 43मह्‌यम्‌ अयं सौभाग्‍यः कथं प्राप्‍तः, यत्‌ मम प्रभोः माता मम पार्श्‍वे आगच्‍छत्‌! 44यतः पश्‍यतु यावत्‌ एव भवत्‍याः प्रणामः मम कर्णयोः अपतत्‌, बालः मम गर्भे उत्‍प्‍लुतवान्‌। 45धन्‍या च भवती यस्‍याः विश्‍वासः अभवत्‌, यत्‌ प्रभोः वचनं पूर्णम्‌ भविष्‍यति।” 46तदा मेरी अकथयत्‌ -
मेरयाः भजनम्‌
“मम आत्‍मा प्रभोः गुणगानं करोति,
47मम मनः स्‍वमुक्‍तिदातरि परमेश्‍वरे
आनन्‍दितः भवति;
48यतः सः स्‍वदीनदास्‍यां कृपादृष्‍टिम्‌ अकरोत्‌।
अधुनातः सर्वे अन्‍वयाः मां धन्‍यां कथयिष्‍यन्‍ति;
49यतः सर्वशक्‍तिमान्‌ मत्‍कृते महाकार्यम्‌ अकरोत्‌।
तस्‍य नाम पवित्रम्‌ वर्तते!
50तस्‍य कृपा श्रद्‌दधानेषु भक्‍तेषु
एकान्‍वयात्‌ अन्‍यान्‍वयं यावत्‌ तिष्‍ठति।
51तेन स्‍वबाहुबलं प्रदर्शितम्‌,
सः अभिमानिनः इतः ततः प्रेषितवान्‌।
52सः शक्‍तिशालिनः तेभ्‍यः आसनेभ्‍यः अधः
अपातयत्‌।
तेन दीनहीनाः महान्‍तः निर्मिताः।
53तेन दरिद्राः सम्‍पन्‍नाः कृताः
तेन धनिनः रिक्‍तहस्‍तैः प्रत्‍यवर्तिताः।
54अब्राहमं तथा तस्‍य वंशं प्रति
स्‍वचिरस्‍थायीं दयां स्‍मृत्‍वा,
55सः अस्‍माकं पूर्वजान्‌ प्रति स्‍वप्रतिज्ञायाः
अनुसारम्‌
स्‍वदासस्‍य इस्राएलस्‍य स्‍मरणं कृतवान्‌।”
जलसंस्‍कारदातुः योहनस्‍य जन्‍म
56त्रीन्‌ मासान्‌ यावत्‌ एलीशबया सह स्‍थित्‍वा मेरी स्‍वकं गृहं प्रत्‍यागच्‍छत्‌। 57प्रसवसमये प्राप्‍ते एलीशेबा पुत्रम्‌ अजनत्‌। 58प्रतिवेशिनः संबंधिनश्‍च प्रभोः दयां स्‍मृत्‍वा हर्षाधिक्‍यम्‌ आप्‍नुवन्‌। 59अष्‍टमे दिवसे ते सर्वे सम्‍मिलिताः भूत्‍वा बालस्‍य नाम तस्‍य पितुः नाम्‍नि “जकर्याहः” दातुम्‌ ऐच्‍छन्‌, 60परन्‍तु बालस्‍य माता अवदत्‌, अस्‍य नाम “योहनः” दास्‍यते। सर्वे ताम्‌ अपृच्‍छन्‌ - 61“अयं नाम तव संबंधिषु कस्‍यापि न वर्तते।” 62तदा सर्वे नामविषये जकर्याहम्‌ इंगितैः पृष्‍टवन्‍तः। 63सः काष्‍ठफलके लिखितवान्‌ “अस्‍य नाम योहनः अस्‍ति।” 64तस्‍मिन्‍नेव क्षणे जकर्याहस्‍य मुखस्‍य तथा जिह्‌वायाः बन्‍धनानि नष्‍टानि, 65अतः सः परमेश्‍वरस्‍य स्‍तुतिं कर्तुम्‌ आरब्‍धवान्‌। सर्वे प्रतिवेशिनः आश्‍चर्यचकिताः सत्र्जाताः। यहूदियायाः पर्वतीयेषु प्रदेशेषु इयं वार्ता द्रुतम्‌ प्रासरत्‌। 66सर्वे सविस्‍मयं प्राहुः-“न विद्‌मः अयं बालकः कः भविष्‍यति?” बालके प्रभोः अनुग्रहः अतिष्‍ठत्‌। 67जकर्याहः पवित्रात्‍मना परिपूर्णः भूत्‍वा एवं ब्रुवन्‌ च भविष्‍यवाणीम्‌ अकरोत्‌ -
जकर्याहस्‍य भजनम्‌
68“धन्‍यः वर्तते प्रभो! इस्राएलस्‍य परमेश्‍वरः!
सः स्‍वप्रजानाम्‌ स्‍मरणम्‌ अकरोत्‌
तस्‍य उद्‌धारम्‌ अकरोत्‌।
69स्‍वदासस्‍य दाऊदस्‍य वंशे
अस्‍मत्‍कृते एकं सर्वशक्‍तिसम्‍पन्‍नं मुक्‍तिदातारं
अजनयत्‌।
70सः स्‍वनबीनाम्‌ मुखेभ्‍यः
प्राचीनकालात्‌ अकथयत्‌
71यत्‌ सः शत्रूणाम्‌ सर्वेषाम्‌ दुष्‍टानाम्‌ हस्‍तेभ्‍यः
72अस्‍मान्‌ मोचयिष्‍यति
स्‍वपवित्रविधानस्‍य स्‍मृत्‍वा
अस्‍मासु पूर्वजेषु अनुकम्‍पयिष्‍यते।
73-74सः प्रतिज्ञाय अस्‍माकं पितरम्‌ अब्राहमम्‌
अकथयत्‌
यत्‌ सः अस्‍मान्‌ शत्रूणाम्‌ हस्‍तेभ्‍यः बन्‍धनमुक्‍तान्‌
करिष्‍यति,
75येन वयं निर्भयतया, पवित्रतया धार्मिकतया च
आजीवनम्‌ तस्‍य सम्‍मुखे सेविष्‍यामहे।
76बालक! त्‍वं सर्वोच्‍चस्‍य परमेश्‍वरस्‍य नबी
कथयिष्‍यसे;
यतः प्रभोः मार्गम्‌ प्रशस्‍तं कर्तुम्‌
77तस्‍य प्रजाः तस्‍याः मुक्‍तेः ज्ञानं कारयितुम्‌,
यत्‌ पापानाम्‌ क्षमया ताभ्‍यः लप्‍स्‍यते,
त्‍वं प्रभोः अग्रदूतः भविष्‍यसि।
78अस्‍माकम्‌ परमेश्‍वरस्‍य प्रेमपूर्णदयया
अस्‍मभ्‍यम्‌ स्‍वर्गात्‌ प्रकाशः प्राप्‍तः,
79येन सः तिमिरान्‍धकारयोः छायायां स्‍थितेभ्‍यः
ज्‍योतिं दद्‌यात्‌,
अस्‍माकं चरणौ शान्‍तिमार्गे अग्रसरं करोतु।”
80बालकः अवर्धत, तस्‍य शक्‍तिः विकसितवती।
सः इस्राएलस्‍य समक्षे प्रकटस्‍य दिनं यावत्‌ निर्जनप्रदेशे अवसत्‌।

നിലവിൽ തിരഞ്ഞെടുത്തിരിക്കുന്നു:

लूका 1: SANSKBSI

ഹൈലൈറ്റ് ചെയ്യുക

പങ്ക് വെക്കു

പകർത്തുക

None

നിങ്ങളുടെ എല്ലാ ഉപകരണങ്ങളിലും ഹൈലൈറ്റുകൾ സംരക്ഷിക്കാൻ ആഗ്രഹിക്കുന്നുണ്ടോ? സൈൻ അപ്പ് ചെയ്യുക അല്ലെങ്കിൽ സൈൻ ഇൻ ചെയ്യുക