1
mārkaḥ 14:36
satyavēdaḥ| Sanskrit Bible (NT) in ISO Script
SANIS
aparamuditavān hē pita rhē pitaḥ sarvvēṁ tvayā sādhyaṁ, tatō hētōrimaṁ kaṁsaṁ mattō dūrīkuru, kintu tan mamēcchātō na tavēcchātō bhavatu|
താരതമ്യം
mārkaḥ 14:36 പര്യവേക്ഷണം ചെയ്യുക
2
mārkaḥ 14:38
parīkṣāyāṁ yathā na patatha tadarthaṁ sacētanāḥ santaḥ prārthayadhvaṁ; mana udyuktamiti satyaṁ kintu vapuraśaktikaṁ|
mārkaḥ 14:38 പര്യവേക്ഷണം ചെയ്യുക
3
mārkaḥ 14:9
ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, jagatāṁ madhyē yatra yatra susaṁvādōyaṁ pracārayiṣyatē tatra tatra yōṣita ētasyāḥ smaraṇārthaṁ tatkr̥takarmmaitat pracārayiṣyatē|
mārkaḥ 14:9 പര്യവേക്ഷണം ചെയ്യുക
4
mārkaḥ 14:34
nidhanakālavat prāṇō mē'tīva daḥkhamēti, yūyaṁ jāgratōtra sthānē tiṣṭhata|
mārkaḥ 14:34 പര്യവേക്ഷണം ചെയ്യുക
5
mārkaḥ 14:22
aparañca tēṣāṁ bhōjanasamayē yīśuḥ pūpaṁ gr̥hītvēśvaraguṇān anukīrtya bhaṅktvā tēbhyō dattvā babhāṣē, ētad gr̥hītvā bhuñjīdhvam ētanmama vigraharūpaṁ|
mārkaḥ 14:22 പര്യവേക്ഷണം ചെയ്യുക
6
mārkaḥ 14:23-24
anantaraṁ sa kaṁsaṁ gr̥hītvēśvarasya guṇān kīrttayitvā tēbhyō dadau, tatastē sarvvē papuḥ| aparaṁ sa tānavādīd bahūnāṁ nimittaṁ pātitaṁ mama navīnaniyamarūpaṁ śōṇitamētat|
mārkaḥ 14:23-24 പര്യവേക്ഷണം ചെയ്യുക
7
mārkaḥ 14:27
atha yīśustānuvāca niśāyāmasyāṁ mayi yuṣmākaṁ sarvvēṣāṁ pratyūhō bhaviṣyati yatō likhitamāstē yathā, mēṣāṇāṁ rakṣakañcāhaṁ prahariṣyāmi vai tataḥ| mēṣāṇāṁ nivahō nūnaṁ pravikīrṇō bhaviṣyati|
mārkaḥ 14:27 പര്യവേക്ഷണം ചെയ്യുക
8
mārkaḥ 14:42
uttiṣṭhata, vayaṁ vrajāmō yō janō māṁ parapāṇiṣu samarpayiṣyatē paśyata sa samīpamāyātaḥ|
mārkaḥ 14:42 പര്യവേക്ഷണം ചെയ്യുക
9
mārkaḥ 14:30
tatō yīśuruktāvān ahaṁ tubhyaṁ tathyaṁ kathayāmi, kṣaṇādāyāmadya kukkuṭasya dvitīyavāraravaṇāt pūrvvaṁ tvaṁ vāratrayaṁ māmapahnōṣyasē|
mārkaḥ 14:30 പര്യവേക്ഷണം ചെയ്യുക
ആദ്യത്തെ സ്ക്രീൻ
വേദപുസ്തകം
പദ്ധതികൾ
വീഡിയോകൾ