1
mārkaḥ 10:45
satyavēdaḥ| Sanskrit Bible (NT) in ISO Script
SANIS
yatō manuṣyaputraḥ sēvyō bhavituṁ nāgataḥ sēvāṁ karttāṁ tathānēkēṣāṁ paritrāṇasya mūlyarūpasvaprāṇaṁ dātuñcāgataḥ|
താരതമ്യം
mārkaḥ 10:45 പര്യവേക്ഷണം ചെയ്യുക
2
mārkaḥ 10:27
tatō yīśustān vilōkya babhāṣē, tan narasyāsādhyaṁ kintu nēśvarasya, yatō hētōrīśvarasya sarvvaṁ sādhyam|
mārkaḥ 10:27 പര്യവേക്ഷണം ചെയ്യുക
3
mārkaḥ 10:52
tatō yīśustamuvāca yāhi tava viśvāsastvāṁ svasthamakārṣīt, tasmāt tatkṣaṇaṁ sa dr̥ṣṭiṁ prāpya pathā yīśōḥ paścād yayau|
mārkaḥ 10:52 പര്യവേക്ഷണം ചെയ്യുക
4
mārkaḥ 10:9
ataḥ kāraṇād īśvarō yadayōjayat kōpi narastanna viyējayēt|
mārkaḥ 10:9 പര്യവേക്ഷണം ചെയ്യുക
5
mārkaḥ 10:21
tadā yīśustaṁ vilōkya snēhēna babhāṣē, tavaikasyābhāva āstē; tvaṁ gatvā sarvvasvaṁ vikrīya daridrēbhyō viśrāṇaya, tataḥ svargē dhanaṁ prāpsyasi; tataḥ param ētya kruśaṁ vahan madanuvarttī bhava|
mārkaḥ 10:21 പര്യവേക്ഷണം ചെയ്യുക
6
mārkaḥ 10:51
tatō yīśustamavadat tvayā kiṁ prārthyatē? tubhyamahaṁ kiṁ kariṣyāmī? tadā sōndhastamuvāca, hē gurō madīyā dr̥ṣṭirbhavēt|
mārkaḥ 10:51 പര്യവേക്ഷണം ചെയ്യുക
7
mārkaḥ 10:43
kintu yuṣmākaṁ madhyē na tathā bhaviṣyati, yuṣmākaṁ madhyē yaḥ prādhānyaṁ vāñchati sa yuṣmākaṁ sēvakō bhaviṣyati
mārkaḥ 10:43 പര്യവേക്ഷണം ചെയ്യുക
8
mārkaḥ 10:15
yuṣmānahaṁ yathārthaṁ vacmi, yaḥ kaścit śiśuvad bhūtvā rājyamīśvarasya na gr̥hlīyāt sa kadāpi tadrājyaṁ pravēṣṭuṁ na śaknōti|
mārkaḥ 10:15 പര്യവേക്ഷണം ചെയ്യുക
9
mārkaḥ 10:31
kintvagrīyā anēkē lōkāḥ śēṣāḥ, śēṣīyā anēkē lōkāścāgrā bhaviṣyanti|
mārkaḥ 10:31 പര്യവേക്ഷണം ചെയ്യുക
10
mārkaḥ 10:6-8
kintu sr̥ṣṭērādau īśvarō narān puṁrūpēṇa strīrūpēṇa ca sasarja| "tataḥ kāraṇāt pumān pitaraṁ mātarañca tyaktvā svajāyāyām āsaktō bhaviṣyati, tau dvāv ēkāṅgau bhaviṣyataḥ|" tasmāt tatkālamārabhya tau na dvāv ēkāṅgau|
mārkaḥ 10:6-8 പര്യവേക്ഷണം ചെയ്യുക
ആദ്യത്തെ സ്ക്രീൻ
വേദപുസ്തകം
പദ്ധതികൾ
വീഡിയോകൾ