1
mathiḥ 19:26
satyavēdaḥ| Sanskrit Bible (NT) in ISO Script
SANIS
tadā sa tān dr̥ṣdvā kathayāmāsa, tat mānuṣāṇāmaśakyaṁ bhavati, kintvīśvarasya sarvvaṁ śakyam|
താരതമ്യം
mathiḥ 19:26 പര്യവേക്ഷണം ചെയ്യുക
2
mathiḥ 19:6
atastau puna rna dvau tayōrēkāṅgatvaṁ jātaṁ, īśvarēṇa yacca samayujyata, manujō na tad bhindyāt|
mathiḥ 19:6 പര്യവേക്ഷണം ചെയ്യുക
3
mathiḥ 19:4-5
sa pratyuvāca, prathamam īśvarō naratvēna nārītvēna ca manujān sasarja, tasmāt kathitavān, mānuṣaḥ svapitarau parityajya svapatnyām āsakṣyatē, tau dvau janāvēkāṅgau bhaviṣyataḥ, kimētad yuṣmābhi rna paṭhitam?
mathiḥ 19:4-5 പര്യവേക്ഷണം ചെയ്യുക
4
mathiḥ 19:14
kintu yīśuruvāca, śiśavō madantikam āgacchantu, tān mā vārayata, ētādr̥śāṁ śiśūnāmēva svargarājyaṁ|
mathiḥ 19:14 പര്യവേക്ഷണം ചെയ്യുക
5
mathiḥ 19:30
kintu agrīyā anēkē janāḥ paścāt, paścātīyāścānēkē lōkā agrē bhaviṣyanti|
mathiḥ 19:30 പര്യവേക്ഷണം ചെയ്യുക
6
mathiḥ 19:29
anyacca yaḥ kaścit mama nāmakāraṇāt gr̥haṁ vā bhrātaraṁ vā bhaginīṁ vā pitaraṁ vā mātaraṁ vā jāyāṁ vā bālakaṁ vā bhūmiṁ parityajati, sa tēṣāṁ śataguṇaṁ lapsyatē, anantāyumō'dhikāritvañca prāpsyati|
mathiḥ 19:29 പര്യവേക്ഷണം ചെയ്യുക
7
mathiḥ 19:21
tatō yīśuravadat, yadi siddhō bhavituṁ vāñchasi, tarhi gatvā nijasarvvasvaṁ vikrīya daridrēbhyō vitara, tataḥ svargē vittaṁ lapsyasē; āgaccha, matpaścādvarttī ca bhava|
mathiḥ 19:21 പര്യവേക്ഷണം ചെയ്യുക
8
mathiḥ 19:17
tataḥ sa uvāca, māṁ paramaṁ kutō vadasi? vinēścaraṁ na kōpi paramaḥ, kintu yadyanantāyuḥ prāptuṁ vāñchasi, tarhyājñāḥ pālaya|
mathiḥ 19:17 പര്യവേക്ഷണം ചെയ്യുക
9
mathiḥ 19:24
punarapi yuṣmānahaṁ vadāmi, dhanināṁ svargarājyapravēśāt sūcīchidrēṇa mahāṅgagamanaṁ sukaraṁ|
mathiḥ 19:24 പര്യവേക്ഷണം ചെയ്യുക
10
mathiḥ 19:9
atō yuṣmānahaṁ vadāmi, vyabhicāraṁ vinā yō nijajāyāṁ tyajēt anyāñca vivahēt, sa paradārān gacchati; yaśca tyaktāṁ nārīṁ vivahati sōpi paradārēṣu ramatē|
mathiḥ 19:9 പര്യവേക്ഷണം ചെയ്യുക
11
mathiḥ 19:23
tadā yīśuḥ svaśiṣyān avadat, dhanināṁ svargarājyapravēśō mahāduṣkara iti yuṣmānahaṁ tathyaṁ vadāmi|
mathiḥ 19:23 പര്യവേക്ഷണം ചെയ്യുക
ആദ്യത്തെ സ്ക്രീൻ
വേദപുസ്തകം
പദ്ധതികൾ
വീഡിയോകൾ