1
mathiH 10:16
satyavedaH| Sanskrit Bible (NT) in ITRANS Script
SANIT
pashyata, vR^ikayUthamadhye meShaH yathAvistathA yuShmAna prahiNomi, tasmAd yUyam ahiriva satarkAH kapotAivAhiMsakA bhavata|
താരതമ്യം
mathiH 10:16 പര്യവേക്ഷണം ചെയ്യുക
2
mathiH 10:39
yaH svaprANAnavati, sa tAn hArayiShyate, yastu matkR^ite svaprANAn hArayati, sa tAnavati|
mathiH 10:39 പര്യവേക്ഷണം ചെയ്യുക
3
mathiH 10:28
ye kAyaM hantuM shaknuvanti nAtmAnaM, tebhyo mA bhaiShTa; yaH kAyAtmAnau niraye nAshayituM, shaknoti, tato bibhIta|
mathiH 10:28 പര്യവേക്ഷണം ചെയ്യുക
4
mathiH 10:38
yaH svakrushaM gR^ihlan matpashchAnnaiti, seाpi na madarhaH|
mathiH 10:38 പര്യവേക്ഷണം ചെയ്യുക
5
mathiH 10:32-33
yo manujasAkShAnmAma NgIkurute tamahaM svargasthatAtasAkShAda NgIkariShye| pR^ithvyAmahaM shAntiM dAtumAgata_iti mAnubhavata, shAntiM dAtuM na kintvasiM|
mathiH 10:32-33 പര്യവേക്ഷണം ചെയ്യുക
6
mathiH 10:8
AmayagrastAn svasthAn kuruta, kuShThinaH pariShkuruta, mR^italokAn jIvayata, bhUtAn tyAjayata, vinA mUlyaM yUyam alabhadhvaM vinaiva mUlyaM vishrANayata|
mathiH 10:8 പര്യവേക്ഷണം ചെയ്യുക
7
mathiH 10:31
ato mA bibhIta, yUyaM bahuchaTakebhyo bahumUlyAH|
mathiH 10:31 പര്യവേക്ഷണം ചെയ്യുക
8
mathiH 10:34
pitR^imAtR^ishchashrUbhiH sAkaM sutasutAbadhU rvirodhayitu nchAgateाsmi|
mathiH 10:34 പര്യവേക്ഷണം ചെയ്യുക
ആദ്യത്തെ സ്ക്രീൻ
വേദപുസ്തകം
പദ്ധതികൾ
വീഡിയോകൾ