Kisary famantarana ny YouVersion
Kisary fikarohana

mathiH 7:14

mathiH 7:14 SANIT

aparaM svargagamanAya yad dvAraM tat kIdR^ik saMkIrNaM| yachcha vartma tat kIdR^ig durgamam| taduddeShTAraH kiyanto.alpAH|

Horonantsary mifandraika aminy

Sarin'ny andininy mifanaraka amin'ny mathiH 7:14

mathiH 7:14 - aparaM svargagamanAya yad dvAraM tat kIdR^ik saMkIrNaM| yachcha vartma tat kIdR^ig durgamam| taduddeShTAraH kiyanto.alpAH|