Kisary famantarana ny YouVersion
Kisary fikarohana

mathiH 7:13

mathiH 7:13 SANIT

sa NkIrNadvAreNa pravishata; yato narakagamanAya yad dvAraM tad vistIrNaM yachcha vartma tad bR^ihat tena bahavaH pravishanti|

Horonantsary mifandraika aminy

Sarin'ny andininy mifanaraka amin'ny mathiH 7:13

mathiH 7:13 - sa NkIrNadvAreNa pravishata; yato narakagamanAya yad dvAraM tad vistIrNaM yachcha vartma tad bR^ihat tena bahavaH pravishanti|mathiH 7:13 - sa NkIrNadvAreNa pravishata; yato narakagamanAya yad dvAraM tad vistIrNaM yachcha vartma tad bR^ihat tena bahavaH pravishanti|