Akara Njirimara YouVersion
Akara Eji Eme Ọchịchọ

मारकुस 12

12
द्राक्षोद्यानस्‍य दृष्‍टान्‍तः
(मत्ती 21:33-46; लूका 20:9-19)
1येशुः दृष्‍टान्‍तवचनैः जनान्‌ एवम्‌ उपादिशत्‌ “कश्‍चित्‌ नरः स्‍वक्षेत्रे द्राक्षालतां व्‍यरोपयत्‌; वृत्‍या तत्‌ पर्यवारयत्‌, तत्र द्राक्षामर्दनकुण्‍डकम्‌ खनयामास, तन्‍मध्‍ये सुस्‍थिरम्‌ मंचम्‌ एकं निर्मितवान्‌। तत्‌ कृषकेभ्‍यः करदेभ्‍यः समर्पयत्‌। एतां सकलां पत्रारूढां व्‍यवस्‍थां विधाय सः परदेशं गतवान्‌। 2फलकाले प्राप्‍ते असौ कृषकान्‌ करदान्‌ प्रति फलानाम्‌ अंशदातुम्‌ एकम्‌ दासं प्रेषितवान्‌।
3कृषकाः दासं गृहीत्‍वा ताडयित्‍वा रिक्‍तहस्‍तं तं प्रेषितवन्‍तः। ततः सः तान्‌ प्रति अपरं प्रेषयामास। ते तस्‍य शिरः स्‍फोटयित्‍वा तं अपमानितं कृत्‍वा प्रैषयन्‌। 4ततः परं सः तृतीयं दासं तान्‌ प्रति प्रेषितवान्‌। 5कृषकाः तस्‍य प्राणान्‌ अपाहरन्‌। ततः परः अन्‍ये अनेके दासाः तान्‌ प्रति तेन प्रेषिताः। कांश्‍चित्‌ ते ताडयन्‌, कांश्‍चित्‌ ते व्‍यापादयन्‌। 6ततः तस्‍य पार्श्‍वे तत्‍प्रियः पुत्रः अवशिष्‍टः। ते मम पुत्रस्‍य आदरं करिष्‍यन्‍ति, इति बुद्‌ध्‍वा सः तमपि तान्‌ प्रति प्रेषितवान्‌। परन्‍तु तं दृष्‍ट्‌वा ते मिथः ऊदुः - 7“अयं दायहरः वर्तते।’’वयम्‌ अस्‍यापि वधं कुर्याम, येन अस्‍य उत्तराधिकारः सर्वोऽस्‍माकं भविष्‍यति। 8एवं निश्‍चित्‍य ते सर्वे तं निहत्‍य तस्‍मात्‌ द्राक्षोद्यानात्‌ बहिः क्षिप्‍तवन्‍तः। 9द्राक्षोद्‌यानस्‍य स्‍वामी किं करिष्‍यति? सः आगत्‍य कृषकाणां सर्वनाशं करिष्‍यति, स्‍वं द्राक्षोद्‌यानम्‌ अन्‍येभ्‍यः अर्पयिष्‍यति।
10“धर्मग्रन्‍थेषु युष्‍माभिः किमेतत्‌ न पठितम्‌?- शिल्‍पिनः यं प्रस्‍तरम्‌ अबलं विदित्‍वा, यम्‌ अनुपयुक्‍तं मत्‍वा बहिः कृतवन्‍तः, एषः एव कोणस्‍य प्रस्‍तरः अभवत्‌। 11इदं प्रभोः कार्यमस्‍ति। इदम्‌ अस्‍माकं दृष्‍टौ अपूर्वमस्‍ति।”
12ते अवगच्‍छन्‌ यत्‌ येशोः अयं दृष्‍टान्‍तः अस्‍मान्‌ प्रति एव वर्तते, ते तम्‌ आषेधुम्‌ उपायान्‌ अन्‍वेषणे निरताः अभवन्‌, किन्‍तु ते जनेभ्‍यः बिम्‍यति स्‍म, अतः तं परित्‍यज्‍य गतवन्‍तः।
रोमनसम्राजे करदानस्‍य प्रश्‍नः
(मत्ती 22:15-22; लूका 20:20-26)
13ततः परं ते येशुं वाक्‌पाशेन आबद्‌धुं हेरोदेसस्‍य दलस्‍य जनान्‌, शास्‍त्रिणश्‍च प्रेषयामासुः। 14ते आगत्‍य येशुम्‌ अवदन्‌, “गुरो! वयं जानीमः भवान्‌ सदा सत्‍यं ब्रूते, कस्‍मादपि न बिभेति। मुखापेक्षितया वार्ताम्‌ न कुरुते, परन्‍तु सत्‍येन एव प्रभोः मार्गम्‌ शिक्षयते। 15अस्‍माभिः कैसराय करप्रदानम्‌ उचितं न वा। करं तस्‍मै प्रदास्‍यामः अथवा न। तेषां धूर्ततां परिज्ञाय येशुः तान्‌ अवदत्‌, “यूयमित्‍थं मम परीक्षां कथं कर्तुम्‌ इच्‍छथ। 16एकं दीनारम्‌ आनीय मां दर्शयत।” ते एकं दीनारम्‌ आनयन्‌। 17येशुः तान्‌ पृष्‍टवान्‌, “दीनारे कस्‍य लेखोऽयं कस्‍य मूर्तिः एष च?” ते प्रत्‍यभाषन्‍त “सम्राजः हि वर्तते?” तदा येशुः तान्‌ अवदत्‌, “यत्‌ सम्राजः वर्तते, तद्‌ सम्राजे ददध्‍वम्‌, यत्‌ परमेश्‍वरस्‍य अस्‍ति, तत्‌ परमेश्‍वराय।” एतत्‌ आकर्ण्‍य ते सर्वे आश्‍चर्यचकिताः अभवन्‌।
पुनरुत्‍थानस्‍य प्रश्‍नः
(मत्ती 22:23-33; लूका 20:27-40)
18ततः परं सदूकिनः सम्‍प्रदायस्‍य केचित्‌ जनाः समायाताः। तेषां मान्‍यतायाः अनुसारं पुनरुत्‍थानं न भवति। ते येशुं पृष्‍टवन्‍तः, 19“गुरो! मूसाः तु अस्‍माकं कृते नियमान्‌ अलिखत्‌, यस्‍य सपत्‍नीकः भ्राता निरपत्‍यः म्रियते, तदा सः ताम्‌ उद्‌वह्‌य, तस्‍यां स्‍वभ्रात्रे सन्‍ततिं जनयेत्‌। 20सप्‍तभ्रातरः आसन्‌। प्रथमः विवाहम्‌ अकरोत्‌। 21तस्‍मिन्‌ निःसन्‍ताने मृते, द्वितीयः ताम्‌ ऊढवान्‌। तृतीयः अपि तथैव अम्रियत। इत्‍थं 22सप्‍तभ्रातरः निःसन्‍तानाः अम्रियन्‍त। सप्‍तेषु मृते सति, सा अपि अम्रियत। 23यदा पुनरुत्‍थाने तेषामपि पुनरुत्‍थानं भविष्‍यति, तदा कस्‍य पत्‍नीत्‍वं सा ग्रहीस्‍यति? यतः सा क्रमशः सर्वेषां पत्‍नी अभवत्‌।”
24येशुः तान्‌ अभाषत, “यूयं भ्रान्‍तौ स्‍थ यतः यूयं न तु धर्मग्रन्‍थं जानीत, न परमेश्‍वरस्‍य सामर्थ्‍यम्‌ च। 25यतः पुनरुत्‍थानस्‍य पश्‍चात्‌ तदा न तु पुरुषः उद्‌वहति, न तु स्‍त्रियः उद्‌वाहे दीयन्‍ते, परन्‍तु ते सर्वे स्‍वर्गदूतानाम्‌ सदृशाः भवन्‍ति।
26यथा पुनरुत्‍थानम्‌ आश्रितं प्रश्‍नो वर्तते, किं युष्‍माभिः मूसाग्रन्‍थे ज्‍वलन्‌ गुल्‍मवृत्तान्‍ते इदं न पठितम्‌, परमेश्‍वरेण मूसा कथितः - अहम्‌ अब्राहमस्‍य परमेश्‍वरः, इसहाकस्‍य परमेश्‍वरः, याकूबस्‍य च परमेश्‍वरः अस्‍मि? 27सः मृतकानाम्‌ परमेश्‍वरः न, अपितु जीवितानाम्‌ परमेश्‍वरः विद्‌यते। अयं युष्‍माकं महान्‌ भ्रमः वर्तते।”
सर्वप्रमुखः आदेशः
(मत्ती 22:24-40; 10:25-28)
28तदा कश्‍चन शास्‍त्री येशोः अन्‍तिकम्‌ आगतः। येशोः सदूकिनां मध्‍ये विवादं सः श्रुतवान्‌ आसीत्‌। तेभ्‍यः येशुः उचितं प्रत्‍युत्तरं दत्तवान्‌ इति बुद्‌ध्‍वा तं पृष्‍टवान्‌ - “का आज्ञा सर्वपूर्वा इति?” 29येशुः तम्‌ आह, “प्रथमा आज्ञा इयम्‌ अस्‍ति - इस्राएल! शृणु। 30अस्‍माकं प्रभुः परमेश्‍वरः एकमात्रः परमेश्‍वरः वर्तते। त्‍वया सर्वदा स्‍वेन सर्वात्‍मना सर्वशक्‍त्‍या स्‍वया सर्वबुद्‌ध्‍या, आत्‍मनः सर्वचित्तेन सर्वभावेन सर्वेश्‍वरे स्‍वप्रभौ प्रेमवृत्तिः विधेया। 31द्वितीया इयम्‌ आज्ञा स्‍वप्रतिवेशिनि जने आत्‍मवत्‌ प्रेम कुर्वीत, नाज्ञा काचिदितोऽधिका।” 32शास्‍त्री तम्‌ अवदत्‌, “गुरो! त्‍वया साधु, कथितम्‌। एक एवः परमेश्‍वरः नान्‍यः कश्‍चित्‌ तस्‍मात्‌ वर्तते। 33स्‍वस्‍य सर्वात्‍मना स्‍वस्‍य सर्वान्‍तःकरणेन च सर्वबुद्‌ध्‍या तथा स्‍वस्‍य सर्वशक्‍त्‍या च सर्वदा परमेश्‍वरे प्रेमवृत्तिश्‍च तथा स्‍वप्रतिवेशिनि आत्‍मवत्‌ प्रेमकरणं सर्वेषु यज्ञेषु उत्तमम्‌।” 34येशुः तस्‍य विवेकपूर्णम्‌ उत्तरम्‌ श्रुत्‍वा अवदत्‌, “त्‍वं प्रभोः राज्‍यात्‌ दूरस्‍थः न वर्तसे।” ततः परं कोऽपि मानवः तादृशं प्रश्‍नं प्रष्‍टुं साहसं न कृतवान्‌।
मसीहः दाऊदस्‍य वंशजः
(मत्ती 22:41-45; लूका 20:41-44)
35येशुः मन्‍दिरे शिक्षयन्‌ एवंविधं प्रश्‍नम्‌ अपृच्‍छत्‌, “शास्‍त्रिणः कथं ब्रुवते यत्‌ मसीहः दाऊदस्‍य वंशजः वर्तते? 36दाऊदेन स्‍वयं पवित्रात्‍मना प्रेरणया कथितम्‌ -
प्रभुना मम प्रभुः कथितः
मे दक्षिणे त्‍वं तावत्‌ आसनं गृहाण
यावत्‌ मया तव शत्रवः
तव पादपीठायिताः न क्रियन्‍ते।
37दाऊदः स्‍वयं एनं स्‍वप्रभुः ब्रवीति, तदा सः कथं तस्‍य वंशजः भविष्‍यति? जनानाम्‌ एकः महान्‌ समूहः अभिरुच्‍या येशोः वचनानि शृणोति स्‍म।
शास्‍त्रिणां पाखण्‍डः
(मत्ती 22:6-7; लूका 20:45-47)
38येशुः तान्‌ शिक्षयन्‌ आह, “शास्‍त्रिषु सावधानाः स्‍त। ते लम्‍बकत्र्चुकम्‌ धृत्‍वा विहर्तुम्‌ इच्‍छन्‍ति। तथा हट्‌टेषु लोकेभ्‍यः स्‍व अभिनन्‍दम्‌ संश्रोतुं, 39सभागेहे प्रथमेषु आसनेषु उपवेष्‍टुं, भोज्‍येषु श्रेष्‍ठस्‍थानेषु सर्वदा विराजितुं अभिवात्र्छन्‍ति। 40ते परन्‍तु विधवानां सम्‍पत्तिम्‌ कपटेन ग्रसन्‍ति च, दर्शनाय सुदीर्घाः प्रार्थनाः प्रकुर्वन्‍ति। ते कठिनं दण्‍डं प्राप्‍स्‍यन्‍ति।”
निर्धनविधवायाः दानम्‌
41येशुः धनागारसम्‍मुखम्‌ उपविश्‍य, जनाः कथं धनं निक्षिपन्‍ति इति पश्‍यन्‌ आसीत्‌। बहवः धनिनः तस्‍मिन्‌ बहुमुद्राः निहितवन्‍तः। 42एका अकित्र्चना विधवा तत्र आयाता। सा तु ताम्रस्‍य अर्धपणं द्वयम्‌ तत्र अददात्‌। 43एतत्‌ आलोक्‍य येशुः शिष्‍यान्‌ प्रोक्‍तवान्‌, “अहं युष्‍मान्‌ ब्रवीमि - “धनागारे ये जनाः मुद्राः दत्तवन्‍तः तेभ्‍यो इयं विधवा अधिकतमं धनम्‌ अददात्‌। 44यतः ते स्‍वप्रभूतधनात्‌ इह न्‍यक्षिपन्‌, परन्‍तु इयं अति संकटे वर्तमाना अपि जीविकायै सुरक्षितम्‌ सर्वस्‍वं न्‍यक्षिपत्‌।”

Nke Ahọpụtara Ugbu A:

मारकुस 12: SANSKBSI

Mee ka ọ bụrụ isi

Kesaa

Mapịa

None

Ịchọrọ ka echekwaara gị ihe ndị gasị ị mere ka ha pụta ìhè ná ngwaọrụ gị niile? Debanye aha gị ma ọ bụ mee mbanye