1
मत्ति 21:22
Sanskrit New Testament (BSI)
SANSKBSI
विश्वासेन सह प्रार्थनायां यत् किंचिद् याचिष्यध्वे, तत् सर्वम् लप्स्यध्वे।”
Lee anya n'etiti ihe abụọ
Nyochaa मत्ति 21:22
2
मत्ति 21:21
येशुः तान् प्रति अवादीत् - “युष्मान् ब्रवीमि - यदि युष्माकं विश्वासः भवेत्, संशयं न कुरुध्वे, तदा न केवलम् तत् करिष्यध्वे, यन्मया कृतम्, किन्तु एतां गिरिं कथयथ - उत्पत्य, समुद्रे पत, तदा एवं सेत्स्यति।
Nyochaa मत्ति 21:21
3
मत्ति 21:9
येशोः अग्रे तथा पश्चाद् गन्छन्तः बहवः जनाः इमं वाक्यं उच्चैः स्वरेण उदच्चारयन्तः वदन्ति स्म, “दाऊदस्य वंशराजस्य जय! धन्यः असौ यः प्रभोः नाम्नि एति, सर्वोच्चे स्वर्गे भूयाद् जयध्वनिः भवेत्।”
Nyochaa मत्ति 21:9
4
मत्ति 21:13
मदीयं गृहं प्रार्थनागृहम् कथयिष्यते, परन्तु युष्माभिः तत् दस्यूनाम् गृहं क्रियते।”
Nyochaa मत्ति 21:13
5
मत्ति 21:5
सियोननगरीं वदतु पश्य! तव राजा तव अन्तिकम् आगच्छति। सः विनम्रः अस्ति। सः गर्दभीं सवत्साम् - आरूढः आयाति।
Nyochaa मत्ति 21:5
6
मत्ति 21:42
येशुः तान् अकथयत्, “किं युष्माभिः धर्मग्रन्थे न पठितम्? शिल्पिभिः यः प्रस्तरः न उपयोगी, इति धिया निराकृतः, सोऽयं दृढ़कोणस्य प्रस्तरः अभवत्। इदं प्रभोः कार्यम् अस्ति। अयम् अस्माकं दृष्टौ अभूतपूर्वः अस्ति।
Nyochaa मत्ति 21:42
7
मत्ति 21:43
अतएव अहं युष्मान् ब्रवीमि - स्वर्गराज्यं युष्मत्तः अपहरिष्यते, इदृशेभ्यः राष्ट्रेभ्यः दास्यते, ये अस्य उचितफलं जनिष्यन्ति।
Nyochaa मत्ति 21:43
Ebe Mmepe Nke Mbụ Nke Ngwá
Akwụkwọ Nsọ
Atụmatụ Ihe Ogụgụ Gasị
Vidiyo Gasị