1
मत्ति 25:40
Sanskrit New Testament (BSI)
SANSKBSI
एवम् आकर्ण्य राजा तान् इत्थं प्रतिवदिष्यति, “अहं युष्मान् व्रवीमि, युष्माभिः मम लघुषु अपि भ्रातृषु एतेषु कम् अपि प्रति किंचित् अनुष्ठितम् यत् तत् सर्वम् हि युष्माभिः मां प्रति एव कृतम्।”
Compare
Avasta मत्ति 25:40
2
मत्ति 25:21
स्वामी तं सेवकं प्राह, “साधु, विश्वस्तसेवक! त्वं भद्रः आसीः, स्वल्पे वित्ते समर्पिते त्वं विश्वस्तः असि। तुभ्यं बहुषु वस्तूनाम् अधिकारं दास्यमि। स्वप्रभोः मुदः सहभागी भव।”
Avasta मत्ति 25:21
3
मत्ति 25:29
यतो हि यस्य आस्ते किंचित् तस्मात् एव प्रदास्यते। तस्य नरस्य तत् धनस्य प्राचुर्यम्ं भविष्यति। परन्तु यस्य पार्श्वे किंचन न वर्तते, तस्य यत् अस्ति तत् अपि तस्मात् अपहरिष्यते।
Avasta मत्ति 25:29
4
मत्ति 25:13
अतः यूयं प्रजागृत सावधानाश्च तिष्ठत। यतो यूयं न तत् दिवसं, न क्षणं जानीथ।
Avasta मत्ति 25:13
5
मत्ति 25:35
यतः मह्यं क्षुधार्त्ताय युष्माभिः भक्ष्यम् अर्पितम्, तथा मे तृषार्त्ताय दत्तं तोयम्, मे परदेशिने यूयं गृहे वासं दत्तवन्तः
Avasta मत्ति 25:35
6
मत्ति 25:23
स्वामी तं सेवकं प्राह, - साधु, विश्वस्त सेवक! आसीः त्वं भद्र! विश्वस्तः स्वल्पे वित्ते समर्पिते। इदानीं त्वां सुबहुषु वित्तेषु अधिकरोमि अहम्। गच्छ स्वप्रभोः मुदः सहभागी भव।”
Avasta मत्ति 25:23
7
मत्ति 25:36
मे विवस्त्राय युष्माभिः वस्त्राणि अर्पितानि च, अस्वस्थोऽहं यदा अभवम्, यूयं मां पर्यपश्यत, कारागारे बद्धं मां यूयं द्रष्टुम् आगताः
Avasta मत्ति 25:36
Home
Bible
Plans
Videod