mathiH 26:28

mathiH 26:28 SANIT

yasmAdanekeShAM pApamarShaNAya pAtitaM yanmannUtnaniyamarUpashoNitaM tadetat|

mathiH 26 পড়ুন